Section: R
Karmavācanā
cf. KaVā 97-103, SHT I 132, Or.15009/392 and H.149.add.50; cf. Hartmann/Wille 1992, p. 28; Toch. in italics; cf. Nagashima 2009: 156f.
transliteration:
l.1:
/// (cīva)r(aṃ vā) [a]bhimukha(ṃ) vaibhaṃgi[k](aṃ) samavahitaḥ saṃ[m]u + + + + /// l.2:
/// [y](a)t saṃghasya prāptakālaḥ kṣamate ājñā ca saṃghasya yat sa .. .. /// l.3:
/// tapariṣkāraṃ cīvaraṃ vā acīvaraṃ vābhimukhaṃ vaibhaṃ(g)ikaṃ sama + /// l.4:
/// + [gha]sya vibhajamāna prasādakarasya saṃghakarmeṇa dadyā .e + + /// l.5:
/// + + ma bhikṣu kālagataḥ tas[y]a [y]āvad e[v]a laghujīvita .. + + + ///

Section: V
Karmavācanā

transliteration:
l.1:
/// + .. kālagataḥ tasy[a] yā(vad e)v(a) l(a)[ghuj](ī)vitap[a]r(i)[ṣ]k. + + /// l.2:
/// + bhaṅgikaṃ samavahitaṃ saṃmukhībhūtasya saṃghasya vi[bh]. + /// l.3:
/// [pr](a)tyaṃśa prāpnoti sa āyuṣmata evaṃ bhavatu tam ā[yu]ṣmaṃ svi + /// l.4:
/// adhitiṣṭhatu evaṃ dvir apy evaṃ trir api vācyam*ˎ ‖ śtwerameṃ ṣe srau[ka]ṃ /// l.5:
/// + taḥ saṃghaḥ it[tha]ṃnāma bhi[kṣu]ḥ kālagataḥ tasya [yā] + + + ///